Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

सप्तद्वीपाधिपतयो नृपा वैन्यगयादय: ।
अर्थै: कामैर्गता नान्तं तृष्णाया इति न: श्रुतम् ॥ २३ ॥

Text

Verš

sapta-dvīpādhipatayo
nṛpā vaiṇya-gayādayaḥ
arthaiḥ kāmair gatā nāntaṁ
tṛṣṇāyā iti naḥ śrutam
sapta-dvīpādhipatayo
nṛpā vaiṇya-gayādayaḥ
arthaiḥ kāmair gatā nāntaṁ
tṛṣṇāyā iti naḥ śrutam

Synonyms

Synonyma

sapta-dvīpa-adhipatayaḥ — those who are proprietors of the seven islands; nṛpāḥ — such kings; vaiṇya-gaya-ādayaḥ — Mahārāja Pṛthu, Mahārāja Gaya and others; arthaiḥ — for fulfillment of ambition; kāmaiḥ — for satisfying one’s desires; gatāḥ na — could not reach; antam — the end; tṛṣṇāyāḥ — of their ambitions; iti — thus; naḥ — by Us; śrutam — has been heard.

sapta-dvīpa-adhipatayaḥ — vlastníci sedmi ostrovů; nṛpāḥ — tito králové; vaiṇya-gaya-ādayaḥ — Mahārāja Pṛthu, Mahārāja Gaya a další; arthaiḥ — pro splnění touhy; kāmaiḥ — pro uspokojení svých přání; gatāḥ na — nemohli dosáhnout; antam — konce; tṛṣṇāyāḥ — svých tužeb; iti — takto; naḥ — Námi; śrutam — bylo vyslechnuto.

Translation

Překlad

We have heard that although powerful kings like Mahārāja Pṛthu and Mahārāja Gaya achieved proprietorship over the seven dvīpas, they could not achieve satisfaction or find the end of their ambitions.

Slyšeli jsme, že i když mocní králové jako Mahārāja Pṛthu a Mahārāja Gaya získali sedm dvīpů, spokojení nebyli a jejich touhy neměly konce.