Skip to main content

Text 15

Text 15

Devanagari

Devanagari

भवानाचरितान्धर्मानास्थितो गृहमेधिभि: ।
ब्राह्मणै: पूर्वजै: शूरैरन्यैश्चोद्दामकीर्तिभि: ॥ १५ ॥

Text

Texto

bhavān ācaritān dharmān
āsthito gṛhamedhibhiḥ
brāhmaṇaiḥ pūrvajaiḥ śūrair
anyaiś coddāma-kīrtibhiḥ
bhavān ācaritān dharmān
āsthito gṛhamedhibhiḥ
brāhmaṇaiḥ pūrvajaiḥ śūrair
anyaiś coddāma-kīrtibhiḥ

Synonyms

Palabra por palabra

bhavān — your good self; ācaritān — executed; dharmān — religious principles; āsthitaḥ — being situated; gṛhamedhibhiḥ — by persons in household life; brāhmaṇaiḥ — by the brāhmaṇas; pūrva-jaiḥ — by your forefathers; śūraiḥ — by great heroes; anyaiḥ ca — and others also; uddāma-kīrtibhiḥ — very highly elevated and famous.

bhavān — Tu Gracia; ācaritān — cumplidos; dharmān — principios religiosos; āsthitaḥ — situado; gṛhamedhibhiḥ — por personas situadas en la vida familiar; brāhmaṇaiḥ — por los brāhmaṇas; pūrva-jaiḥ — por tus antepasados; śūraiḥ — por grandes héroes; anyaiḥ ca — y también otros; uddāma-kīrtibhiḥ — muy elevados y famosos.

Translation

Traducción

You also have observed the principles followed by great personalities who are householder brāhmaṇas, by your forefathers and by great heroes who are extremely famous for their exalted activities.

Tú también has sido fiel a los principios seguidos por los grandes brāhmaṇas casados, por tus antepasados y por los grandes héroes que alcanzaron la fama por sus actividades gloriosas.