Skip to main content

Texts 9-10

Texts 9-10

Devanagari

Devanagari

सिद्धविद्याधरगणा: सकिम्पुरुषकिन्नरा: ।
चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमा: ॥ ९ ॥
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगा: ।
अदित्या आश्रमपदं कुसुमै: समवाकिरन् ॥ १० ॥

Text

Texto

siddha-vidyādhara-gaṇāḥ
sakimpuruṣa-kinnarāḥ
cāraṇā yakṣa-rakṣāṁsi
suparṇā bhujagottamāḥ
siddha-vidyādhara-gaṇāḥ
sakimpuruṣa-kinnarāḥ
cāraṇā yakṣa-rakṣāṁsi
suparṇā bhujagottamāḥ
gāyanto ’tipraśaṁsanto
nṛtyanto vibudhānugāḥ
adityā āśrama-padaṁ
kusumaiḥ samavākiran
gāyanto ’tipraśaṁsanto
nṛtyanto vibudhānugāḥ
adityā āśrama-padaṁ
kusumaiḥ samavākiran

Synonyms

Palabra por palabra

siddha — the inhabitants of Siddhaloka; vidyādhara-gaṇāḥ — the inhabitants of Vidyādhara-loka; sa — with; kimpuruṣa — the inhabitants of Kimpuruṣa-loka; kinnarāḥ — the inhabitants of Kinnaraloka; cāraṇāḥ — the inhabitants of Cāraṇaloka; yakṣa — the Yakṣas; rakṣāṁsi — the Rākṣasas; suparṇāḥ — the Suparṇas; bhujaga-uttamāḥ — the best of the inhabitants of the serpent loka; gāyantaḥ — glorifying the Lord; ati-praśaṁsantaḥ — praising the Lord; nṛtyantaḥ — dancing; vibudha-anugāḥ — the followers of the demigods; adityāḥ — of Aditi; āśrama-padam — the place of residence; kusumaiḥ — by flowers; samavākiran — covered.

siddha — los habitantes de Siddhaloka; vidyādhara-gaṇāḥ — los habitantes de Vidyādharaloka; sa — con; kimpuruṣa — los habitantes de Kimpuruṣaloka; kinnarāḥ — los habitantes de Kinnaraloka; cāraṇāḥ — los habitantes de Cāraṇaloka; yakṣa — losyakṣas; rakṣāṁsi — los rākṣasas; suparṇāḥ — las suparṇas; bhujaga-uttamāḥ — los mejores entre los habitantes de serpiente-loka; gāyantaḥ — glorificando al Señor; ati-praśaṁsantaḥ — alabando al Señor; nṛtyantaḥ — danzando; vibudhānugāḥ — los seguidores de los semidioses; adityāḥ — de Aditi; āśrama-padam — el lugar de residencia; kusumaiḥ — con flores; samavākiran — cubrieron.

Translation

Traducción

The Siddhas, Vidyādharas, Kimpuruṣas, Kinnaras, Cāraṇas, Yakṣas, Rākṣasas, Suparṇas, the best of serpents, and the followers of the demigods all showered flowers on Aditi’s residence, covering the entire house, while glorifying and praising the Lord and dancing.

Los siddhas, vidyādharas, kimpuruṣas, kinnaras, cāraṇas, yakṣas, rākṣasas, suparṇas, las mejores de las serpientes y los seguidores de los semidioses, derramaron flores sobre la morada de Aditi, hasta cubrir toda la casa, mientras glorificaban al Señor alabándole y danzando.