Skip to main content

Texts 9-10

Sloka 9-10

Devanagari

Dévanágarí

सिद्धविद्याधरगणा: सकिम्पुरुषकिन्नरा: ।
चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमा: ॥ ९ ॥
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगा: ।
अदित्या आश्रमपदं कुसुमै: समवाकिरन् ॥ १० ॥

Text

Verš

siddha-vidyādhara-gaṇāḥ
sakimpuruṣa-kinnarāḥ
cāraṇā yakṣa-rakṣāṁsi
suparṇā bhujagottamāḥ
siddha-vidyādhara-gaṇāḥ
sakimpuruṣa-kinnarāḥ
cāraṇā yakṣa-rakṣāṁsi
suparṇā bhujagottamāḥ
gāyanto ’tipraśaṁsanto
nṛtyanto vibudhānugāḥ
adityā āśrama-padaṁ
kusumaiḥ samavākiran
gāyanto ’tipraśaṁsanto
nṛtyanto vibudhānugāḥ
adityā āśrama-padaṁ
kusumaiḥ samavākiran

Synonyms

Synonyma

siddha — the inhabitants of Siddhaloka; vidyādhara-gaṇāḥ — the inhabitants of Vidyādhara-loka; sa — with; kimpuruṣa — the inhabitants of Kimpuruṣa-loka; kinnarāḥ — the inhabitants of Kinnaraloka; cāraṇāḥ — the inhabitants of Cāraṇaloka; yakṣa — the Yakṣas; rakṣāṁsi — the Rākṣasas; suparṇāḥ — the Suparṇas; bhujaga-uttamāḥ — the best of the inhabitants of the serpent loka; gāyantaḥ — glorifying the Lord; ati-praśaṁsantaḥ — praising the Lord; nṛtyantaḥ — dancing; vibudha-anugāḥ — the followers of the demigods; adityāḥ — of Aditi; āśrama-padam — the place of residence; kusumaiḥ — by flowers; samavākiran — covered.

siddha — obyvatelé Siddhaloky; vidyādhara-gaṇāḥ — obyvatelé Vidyādharaloky; sa — s; kimpuruṣa — obyvatelé Kimpuruṣaloky; kinnarāḥ — obyvatelé Kinnaraloky; cāraṇāḥ — obyvatelé Cāraṇaloky; yakṣa — Yakṣové; rakṣāṁsi — Rākṣasové; suparṇāḥ — Suparṇové; bhujaga-uttamāḥ — nejlepší z obyvatel hadí planety, loky; gāyantaḥ — oslavující Pána; ati- praśaṁsantaḥ — velebící Pána; nṛtyantaḥ — tančící; vibudhānugāḥ — následovníci polobohů; adityāḥ — Aditi; āśrama-padam — obydlí; kusumaiḥ — květy; samavākiran — pokryli.

Translation

Překlad

The Siddhas, Vidyādharas, Kimpuruṣas, Kinnaras, Cāraṇas, Yakṣas, Rākṣasas, Suparṇas, the best of serpents, and the followers of the demigods all showered flowers on Aditi’s residence, covering the entire house, while glorifying and praising the Lord and dancing.

Tančící Siddhové, Vidyādharové, Kimpuruṣové, Kinnarové, Cāraṇové, Yakṣové, Rākṣasové, Suparṇové, nejlepší z hadů a následovníci polobohů, oslavující a velebící Pána, zasypali Aditino obydlí květy, jež pokryly celý dům.