Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

इत्थं सशिष्येषु भृगुष्वनेकधा
वितर्क्यमाणो भगवान्स वामन: ।
छत्रं सदण्डं सजलं कमण्डलुं
विवेश बिभ्रद्धयमेधवाटम् ॥ २३ ॥

Text

Verš

itthaṁ saśiṣyeṣu bhṛguṣv anekadhā
vitarkyamāṇo bhagavān sa vāmanaḥ
chatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁ
viveśa bibhrad dhayamedha-vāṭam
itthaṁ saśiṣyeṣu bhṛguṣv anekadhā
vitarkyamāṇo bhagavān sa vāmanaḥ
chatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁ
viveśa bibhrad dhayamedha-vāṭam

Synonyms

Synonyma

ittham — in this way; sa-śiṣyeṣu — with their disciples; bhṛguṣu — among the Bhṛgus; anekadhā — in many ways; vitarkyamāṇaḥ — being talked and argued about; bhagavān — the Supreme Personality of Godhead; saḥ — that; vāmanaḥ — Lord Vāmana; chatram — umbrella; sa-daṇḍam — with the rod; sa-jalam — filled with water; kamaṇḍalum — waterpot; viveśa — entered; bibhrat — taking in hand; hayamedha — of the aśvamedha sacrifice; vāṭam — the arena.

ittham — takto; sa-śiṣyeṣu — se svými žáky; bhṛguṣu — mezi Bhṛguovci; anekadhā — mnoha způsoby; vitarkyamāṇaḥ — o němž se hovořilo a diskutovalo; bhagavān — Nejvyšší Pán, Osobnost Božství; saḥ — ten; vāmanaḥ — Pán Vāmana; chatram — slunečník; sa-daṇḍam — s tyčí; sa-jalam — naplněnou vodou; kamaṇḍalum — nádobu na vodu; viveśa — vešel; bibhrat — nesoucí v ruce; hayamedha — oběti aśvamedha; vāṭam — do arény.

Translation

Překlad

While the priests of the Bhṛgu dynasty and their disciples talked and argued in various ways, the Supreme Personality of Godhead, Vāmanadeva, holding in His hands the rod, the umbrella and a waterpot full of water, entered the arena of the aśvamedha sacrifice.

Zatímco se knězi Bhṛguovské dynastie se svými žáky různě radili a dohadovali, Nejvyšší Pán Vāmanadeva, Osobnost Božství, vstoupil do arény oběti aśvamedha. V rukách držel tyč, slunečník a nádobu kamaṇḍalu plnou vody.