Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

तं नर्मदायास्तट उत्तरे बले-
र्य ऋत्विजस्ते भृगुकच्छसंज्ञके ।
प्रवर्तयन्तो भृगव: क्रतूत्तमं
व्यचक्षतारादुदितं यथा रविम् ॥ २१ ॥

Text

Verš

taṁ narmadāyās taṭa uttare baler
ya ṛtvijas te bhṛgukaccha-saṁjñake
pravartayanto bhṛgavaḥ kratūttamaṁ
vyacakṣatārād uditaṁ yathā ravim
taṁ narmadāyās taṭa uttare baler
ya ṛtvijas te bhṛgukaccha-saṁjñake
pravartayanto bhṛgavaḥ kratūttamaṁ
vyacakṣatārād uditaṁ yathā ravim

Synonyms

Synonyma

tam — Him (Vāmanadeva); narmadāyāḥ — of the river Narmadā; taṭe — on the bank; uttare — northern; baleḥ — of Mahārāja Bali; ye — who; ṛtvijaḥ — the priests engaged in ritualistic ceremonies; te — all of them; bhṛgukaccha-saṁjñake — in the field named Bhṛgukaccha; pravartayantaḥ — performing; bhṛgavaḥ — all the descendants of Bhṛgu; kratu-uttamam — the most important sacrifice, named aśvamedha; vyacakṣata — they observed; ārāt — nearby; uditam — risen; yathā — like; ravim — the sun.

tam — Jeho (Vāmanadeva); narmadāyāḥ — řeky Narmady; taṭe — na břehu; uttare — severním; baleḥ — Mahārāje Baliho; ye — kteří; ṛtvijaḥ — knězi provádějící obřady; te — všichni; bhṛgukaccha-saṁjñake — na území jménem Bhṛgukaccha; pravartayantaḥ — konající; bhṛgavaḥ — všichni potomci Bhṛgua; kratu-uttamam — nejvýznamnější oběť zvaná aśvamedha; vyacakṣata — spatřili; ārāt — poblíž; uditam — vyšlé; yathā — jako; ravim — slunce.

Translation

Překlad

While engaged in performing the sacrifice in the field known as Bhṛgukaccha, on the northern bank of the Narmadā River, the brahminical priests, the descendants of Bhṛgu, saw Vāmanadeva to be like the sun rising nearby.

Bráhmanští kněží, potomci Bhṛgua, provádějící oběť na území zvaném Bhṛgukaccha na severní straně řeky Narmady, spatřili Vāmanadeva jako poblíž vycházející slunce.