Skip to main content

Text 16

Text 16

Devanagari

Devanagari

कमण्डलुं वेदगर्भ: कुशान्सप्तर्षयो ददु: ।
अक्षमालां महाराज सरस्वत्यव्ययात्मन: ॥ १६ ॥

Text

Texto

kamaṇḍaluṁ veda-garbhaḥ
kuśān saptarṣayo daduḥ
akṣa-mālāṁ mahārāja
sarasvaty avyayātmanaḥ
kamaṇḍaluṁ veda-garbhaḥ
kuśān saptarṣayo daduḥ
akṣa-mālāṁ mahārāja
sarasvaty avyayātmanaḥ

Synonyms

Palabra por palabra

kamaṇḍalum — a waterpot; veda-garbhaḥ — Lord Brahmā; kuśānkuśa grass; sapta-ṛṣayaḥ — the seven sages; daduḥ — offered; akṣa-mālām — a string of Rudrākṣa beads; mahārāja — O King; sarasvatī — the goddess Sarasvatī; avyaya-ātmanaḥ — to the Supreme Personality of Godhead.

kamaṇḍalum — un cántaro para llevar agua; veda-garbhaḥ — el Señor Brahmā; kuśān — hierba kuśa; sapta-ṛṣayaḥ — los siete sabios; daduḥ — ofrecieron; akṣa-mālām — un rosario de cuentas rudrākṣa; mahārāja — ¡oh, rey!; sarasvatī —  la diosa Sarasvatī; avyaya-ātmanaḥ — a la Suprema Personalidad de Dios.

Translation

Traducción

O King, Lord Brahmā offered a waterpot to the inexhaustible Supreme Personality of Godhead, the seven sages offered Him kuśa grass, and mother Sarasvatī gave Him a string of Rudrākṣa beads.

¡Oh, rey!, el Señor Brahmā ofreció a la inagotable y Suprema Personalidad de Dios un cántaro para llevar agua, los siete sabios Le ofrecieron hierba kuśa, y madre Sarasvatī Le dio un rosario de cuentas rudrākṣa.