Skip to main content

Text 22

Sloka 22

Devanagari

Dévanágarí

स वै समाधियोगेन कश्यपस्तदबुध्यत ।
प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षण: ॥ २२ ॥

Text

Verš

sa vai samādhi-yogena
kaśyapas tad abudhyata
praviṣṭam ātmani harer
aṁśaṁ hy avitathekṣaṇaḥ
sa vai samādhi-yogena
kaśyapas tad abudhyata
praviṣṭam ātmani harer
aṁśaṁ hy avitathekṣaṇaḥ

Synonyms

Synonyma

saḥ — Kaśyapa Muni; vai — indeed; samādhi-yogena — by mystic meditation; kaśyapaḥ — Kaśyapa Muni; tat — then; abudhyata — could understand; praviṣṭam — entered; ātmani — within himself; hareḥ — of the Supreme Lord; aṁśam — a plenary portion; hi — indeed; avitatha-īkṣaṇaḥ — whose vision is never mistaken.

saḥ — Kaśyapa Muni; vai — vskutku; samādhi-yogena — prostřednictvím mystické meditace; kaśyapaḥ — Kaśyapa Muni; tat — pak; abudhyata — pochopil; praviṣṭam — vstoupila; ātmani — do něho; hareḥ — Nejvyššího Pána; aṁśam — úplná část; hi — vskutku; avitatha-īkṣaṇaḥ — jehož pohled se nikdy nemýlí.

Translation

Překlad

Being situated in a meditational trance, Kaśyapa Muni, whose vision is never mistaken, could see that a plenary portion of the Supreme Personality of Godhead had entered within him.

Kaśyapa Muni, jehož pohled se nikdy nemýlí, v meditačním transu viděl, že do něho vstoupila úplná část Nejvyšší Osobnosti Božství.