Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।
मां च भावयती पत्यावेवंरूपमवस्थितम् ॥ १९ ॥

Text

Verš

upadhāva patiṁ bhadre
prajāpatim akalmaṣam
māṁ ca bhāvayatī patyāv
evaṁ rūpam avasthitam
upadhāva patiṁ bhadre
prajāpatim akalmaṣam
māṁ ca bhāvayatī patyāv
evaṁ rūpam avasthitam

Synonyms

Synonyma

upadhāva — just go worship; patim — your husband; bhadre — O gentle woman; prajāpatim — who is a Prajāpati; akalmaṣam — very much purified because of his austerity; mām — Me; ca — as well as; bhāvayatī — thinking of; patyau — within your husband; evam — thus; rūpam — form; avasthitam — situated there.

upadhāva — jdi uctívat; patim — svého muže; bhadre — ó ušlechtilá ženo; prajāpatim — který je Prajāpati; akalmaṣam — velmi očištěný svou askezí; mām — Mě; ca — také; bhāvayatī — myslící na; patyau — ve tvém manželovi; evam — takto; rūpam — podobu; avasthitam — umístěná.

Translation

Překlad

Always thinking of Me as being situated within the body of your husband, Kaśyapa, go worship your husband, who has been purified by his austerity.

Jdi uctívat svého muže, Kaśyapu, který je očištěný svou askezí, a přitom vždy mysli na Mě, jak setrvávám v jeho těle.