Skip to main content

Text 2

Text 2

Devanagari

Devanagari

एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥

Text

Texto

ekadā kaśyapas tasyā
āśramaṁ bhagavān agāt
nirutsavaṁ nirānandaṁ
samādher virataś cirāt
ekadā kaśyapas tasyā
āśramaṁ bhagavān agāt
nirutsavaṁ nirānandaṁ
samādher virataś cirāt

Synonyms

Palabra por palabra

ekadā — one day; kaśyapaḥ — the great sage Kaśyapa Muni; tasyāḥ — of Aditi; āśramam — to the shelter; bhagavān — greatly powerful; agāt — went; nirutsavam — without enthusiasm; nirānandam — without jubilation; samādheḥ — his trance; virataḥ — stopping; cirāt — after a long time.

ekadā — un día; kaśyapaḥ — el gran sabio Kaśyapa Muni; tasyāḥ — de Aditi; āśramam — al refugio; bhagavān — de gran poder; agāt — fue; nirutsavam — sin entusiasmo; nirānandam — sin alegría; samādheḥ — su trance; virataḥ — al interrumpir; cirāt — después de mucho tiempo.

Translation

Traducción

After many, many days, the great powerful sage Kaśyapa Muni arose from a trance of meditation and returned home to see the āśrama of Aditi neither jubilant nor festive.

Después de meditar en trance durante muchísimos días, el muy poderoso sabio Kaśyapa Muni regresó a su hogar, pero no halló ni alegría ni júbilo en el āśrama de Aditi.