Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥

Text

Verš

ekadā kaśyapas tasyā
āśramaṁ bhagavān agāt
nirutsavaṁ nirānandaṁ
samādher virataś cirāt
ekadā kaśyapas tasyā
āśramaṁ bhagavān agāt
nirutsavaṁ nirānandaṁ
samādher virataś cirāt

Synonyms

Synonyma

ekadā — one day; kaśyapaḥ — the great sage Kaśyapa Muni; tasyāḥ — of Aditi; āśramam — to the shelter; bhagavān — greatly powerful; agāt — went; nirutsavam — without enthusiasm; nirānandam — without jubilation; samādheḥ — his trance; virataḥ — stopping; cirāt — after a long time.

ekadā — jednoho dne; kaśyapaḥ — velký mudrc Kaśyapa Muni; tasyāḥ — Aditina; āśramam — do útočiště; bhagavān — nesmírně mocný; agāt — vydal se; nirutsavam — bez nadšení; nirānandam — bez jásotu; samādheḥ — svůj trans; virataḥ — ukončující; cirāt — po dlouhé době.

Translation

Překlad

After many, many days, the great powerful sage Kaśyapa Muni arose from a trance of meditation and returned home to see the āśrama of Aditi neither jubilant nor festive.

Nesmírně mocný mudrc Kaśyapa Muni po mnoha a mnoha dnech procitl z meditačního transu a vrátil se domů. V Aditině āśramu ho však nečekal jásot ani veselí.