Skip to main content

Text 13

Sloka 13

Devanagari

Dévanágarí

को नु मे भगवन्कामो न सम्पद्येत मानस: ।
यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥

Text

Verš

ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate
ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate

Synonyms

Synonyma

kaḥ — what; nu — indeed; me — my; bhagavan — O lord; kāmaḥ — desire; na — not; sampadyeta — can be fulfilled; mānasaḥ — within my mind; yasyāḥ — of me; bhavān — your good self; prajā-adhyakṣaḥ — Prajāpati; evam — thus; dharmān — religious principles; prabhāṣate — talks.

kaḥ — která; nu — jistě; me — moje; bhagavan — ó pane; kāmaḥ — touha; na — ne; sampadyeta — lze splnit; mānasaḥ — v mé mysli; yasyāḥ — mně; bhavān — tvá vznešenost; prajā-adhyakṣaḥ — Prajāpati; evam — tímto způsobem; dharmān — náboženské zásady; prabhāṣate — hovoří.

Translation

Překlad

O my lord, since you are a Prajāpati and are personally my instructor in the principles of religion, where is the possibility that all my desires will not be fulfilled?

Ó můj pane, jsi Prajāpati a osobně mě poučuješ o zásadách náboženství. Jak by tedy mé touhy mohly zůstat nesplněné?