Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

तं ब्राह्मणा भृगव: प्रीयमाणा
अयाजयन्विश्वजिता त्रिणाकम् ।
जिगीषमाणं विधिनाभिषिच्य
महाभिषेकेण महानुभावा: ॥ ४ ॥

Text

Verš

taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā
ayājayan viśvajitā tri-ṇākam
jigīṣamāṇaṁ vidhinābhiṣicya
mahābhiṣekeṇa mahānubhāvāḥ
taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā
ayājayan viśvajitā tri-ṇākam
jigīṣamāṇaṁ vidhinābhiṣicya
mahābhiṣekeṇa mahānubhāvāḥ

Synonyms

Synonyma

tam — upon him (Bali Mahārāja); brāhmaṇāḥ — all the brāhmaṇas; bhṛgavaḥ — the descendants of Bhṛgu Muni; prīyamāṇāḥ — being very pleased; ayājayan — engaged him in performing a sacrifice; viśvajitā — known as Viśvajit; tri-nākam — the heavenly planets; jigīṣamāṇam — desiring to conquer; vidhinā — according to regulative principles; abhiṣicya — after purifying; mahā-abhiṣekeṇa — by bathing him in a great abhiṣeka ceremony; mahā-anubhāvāḥ — the exalted brāhmaṇas.

tam — s ním (Balim Mahārājem); brāhmaṇāḥ — všichni brāhmaṇové; bhṛgavaḥ — potomci Bhṛgua Muniho; prīyamāṇāḥ — velice spokojeni; ayājayan — zaměstnali vykonáním oběti; viśvajitā — zvané Viśvajit; tri-nākam — nebeské planety; jigīṣamāṇam — který chtěl dobýt; vidhinā — dle zásad; abhiṣicya — po očištění; mahā-abhiṣekeṇa — když ho vykoupali při honosném obřadu zvaném abhiṣek; mahā-anubhāvāḥ — vznešení brāhmaṇové.

Translation

Překlad

The brāhmaṇa descendants of Bhṛgu Muni were very pleased with Bali Mahārāja, who desired to conquer the kingdom of Indra. Therefore, after purifying him and properly bathing him according to regulative principles, they engaged him in performing the yajña known as Viśvajit.

Bráhmanští potomci Bhṛgua Muniho byli s Balim Mahārājem, který chtěl dobýt Indrovo království, velice spokojeni. Podrobili ho náležité očistě, vykoupali podle usměrňujících zásad, a pak ho nechali vykonat yajñu zvanou Viśvajit.