Skip to main content

Text 30

Sloka 30

Devanagari

Dévanágarí

तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
यात कालं प्रतीक्षन्तो यत: शत्रोर्विपर्यय: ॥ ३० ॥

Text

Verš

tasmān nilayam utsṛjya
yūyaṁ sarve tri-viṣṭapam
yāta kālaṁ pratīkṣanto
yataḥ śatror viparyayaḥ
tasmān nilayam utsṛjya
yūyaṁ sarve tri-viṣṭapam
yāta kālaṁ pratīkṣanto
yataḥ śatror viparyayaḥ

Synonyms

Synonyma

tasmāt — therefore; nilayam — not visible; utsṛjya — giving up; yūyam — you; sarve — all; tri-viṣṭapam — the heavenly kingdom; yāta — go somewhere else; kālam — time; pratīkṣantaḥ — waiting for; yataḥ — whereof; śatroḥ — of your enemy; viparyayaḥ — the reverse condition arrives.

tasmāt — proto tedy; nilayam — neviditelní; utsṛjya — opusťte; yūyam — vy; sarve — všichni; tri-viṣṭapam — nebeské království; yāta — běžte někam jinam; kālam — čas; pratīkṣantaḥ — čekající na; yataḥ — kdy; śatroḥ — pro vašeho nepřítele; viparyayaḥ — nastanou nepříznivé podmínky.

Translation

Překlad

Therefore, waiting until the situation of your enemies is reversed, you should all leave this heavenly planet and go elsewhere, where you will not be seen.

Proto byste měli všichni opustit tuto nebeskou planetu a odejít někam, kde nebudete na očích, a tam pak čekat, dokud se situace vašich nepřátel neobrátí v jejich neprospěch.