Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपो: ।
ओज: सहो बलं तेजो यत एतत्समुद्यम: ॥ २७ ॥

Text

Verš

brūhi kāraṇam etasya
durdharṣatvasya mad-ripoḥ
ojaḥ saho balaṁ tejo
yata etat samudyamaḥ
brūhi kāraṇam etasya
durdharṣatvasya mad-ripoḥ
ojaḥ saho balaṁ tejo
yata etat samudyamaḥ

Synonyms

Synonyma

brūhi — kindly inform us; kāraṇam — the cause; etasya — of all this; durdharṣatvasya — of the formidableness; mat-ripoḥ — of my enemy; ojaḥ — prowess; sahaḥ — energy; balam — strength; tejaḥ — influence; yataḥ — wherefrom; etat — all this; samudyamaḥ — endeavor.

brūhi — prosím, prozraď nám; kāraṇam — příčina; etasya — toho všeho; durdharṣatvasya — hrozivosti; mat-ripoḥ — mého nepřítele; ojaḥ — moc; sahaḥ — energie; balam — síla; tejaḥ — vliv; yataḥ — odkud; etat — to vše; samudyamaḥ — úsilí.

Translation

Překlad

Kindly inform me. What is the cause for Bali Mahārāja’s strength, endeavor, influence and victory? How has he become so enthusiastic?

Prosím, řekni mi, jaká je příčina Baliho síly, snahy, vlivu a vítězství? Z čeho pochází jeho nadšení?