Skip to main content

Text 25

Text 25

Devanagari

Devanagari

भगवन्नुद्यमो भूयान्बलेर्न: पूर्ववैरिण: ।
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जित: ॥ २५ ॥

Text

Texto

bhagavann udyamo bhūyān
baler naḥ pūrva-vairiṇaḥ
aviṣahyam imaṁ manye
kenāsīt tejasorjitaḥ
bhagavann udyamo bhūyān
baler naḥ pūrva-vairiṇaḥ
aviṣahyam imaṁ manye
kenāsīt tejasorjitaḥ

Synonyms

Palabra por palabra

bhagavan — O my lord; udyamaḥ — enthusiasm; bhūyān — great; baleḥ — of Bali Mahārāja; naḥ — our; pūrva-vairiṇaḥ — past enemy; aviṣahyam — unbearable; imam — this; manye — I think; kena — by whom; āsīt — got; tejasā — prowess; ūrjitaḥ — achieved.

bhagavan — ¡oh, mi señor!; udyamaḥ — entusiasmo; bhūyān — grande; baleḥ — de Bali Mahārāja; naḥ — nuestro; pūrva-vairiṇaḥ — antiguo enemigo; aviṣahyam — insoportable; imam — este; manye — yo pienso; kena — por quién; āsīt — recibió; tejasā — poder; ūrjitaḥ — obtenido.

Translation

Traducción

My lord, our old enemy Bali Mahārāja now has new enthusiasm, and he has obtained such astonishing power that we think that perhaps we cannot resist his prowess.

Mi señor, nuestro viejo enemigo, Bali Mahārāja, ha vuelto con más entusiasmo que nunca, y ha obtenido un poder tan asombroso que pensamos que tal vez no podamos resistirlo.