Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

भगवन्नुद्यमो भूयान्बलेर्न: पूर्ववैरिण: ।
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जित: ॥ २५ ॥

Text

Verš

bhagavann udyamo bhūyān
baler naḥ pūrva-vairiṇaḥ
aviṣahyam imaṁ manye
kenāsīt tejasorjitaḥ
bhagavann udyamo bhūyān
baler naḥ pūrva-vairiṇaḥ
aviṣahyam imaṁ manye
kenāsīt tejasorjitaḥ

Synonyms

Synonyma

bhagavan — O my lord; udyamaḥ — enthusiasm; bhūyān — great; baleḥ — of Bali Mahārāja; naḥ — our; pūrva-vairiṇaḥ — past enemy; aviṣahyam — unbearable; imam — this; manye — I think; kena — by whom; āsīt — got; tejasā — prowess; ūrjitaḥ — achieved.

bhagavan — ó můj pane; udyamaḥ — nadšení; bhūyān — velké; baleḥ — Baliho Mahārāje; naḥ — náš; pūrva-vairiṇaḥ — dřívější nepřítel; aviṣahyam — nesnesitelné; imam — toto; manye — myslím si; kena — od něhož; āsīt — dostal; tejasā — síla; ūrjitaḥ — získaná.

Translation

Překlad

My lord, our old enemy Bali Mahārāja now has new enthusiasm, and he has obtained such astonishing power that we think that perhaps we cannot resist his prowess.

Můj pane, náš starý nepřítel Bali Mahārāja je nyní opět nadšený a tím získal úžasnou sílu, až si myslíme, že jeho moci snad ani nedokážeme vzdorovat.