Skip to main content

Text 9

Sloka 9

Devanagari

Dévanágarí

तृतीयां वडवामेके तासां संज्ञासुतास्त्रय: ।
यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥ ९ ॥

Text

Verš

tṛtīyāṁ vaḍavām eke
tāsāṁ saṁjñā-sutās trayaḥ
yamo yamī śrāddhadevaś
chāyāyāś ca sutāñ chṛṇu
tṛtīyāṁ vaḍavām eke
tāsāṁ saṁjñā-sutās trayaḥ
yamo yamī śrāddhadevaś
chāyāyāś ca sutāñ chṛṇu

Synonyms

Synonyma

tṛtīyām — the third wife; vaḍavām — Vaḍavā; eke — some people; tāsām — of all three wives; saṁjñā-sutāḥ trayaḥ — three issues of Saṁjñā; yamaḥ — one son named Yama; yamī — Yamī, a daughter; śrāddhadevaḥ — Śrāddhadeva, another son; chāyāyāḥ — of Chāyā; ca — and; sutān — the sons; śṛṇu — just hear about.

tṛtīyām — třetí ženu; vaḍavām — Vaḍavā; eke — někteří lidé; tāsām — ze všech tří manželek; saṁjñā-sutāḥ trayaḥ — tři potomci Saṁjñi; yamaḥ — jeden syn jménem Yama; yamī — dcera Yamī; śrāddhadevaḥ — Śrāddhadeva, další syn; chāyāyāḥ — Chāyi; ca — a; sutān — synové; śṛṇu — slyš o.

Translation

Překlad

It is said that the sun-god had a third wife, named Vaḍavā. Of the three wives, the wife named Saṁjñā had three children — Yama, Yamī and Śrāddhadeva. Now let me describe the children of Chāyā.

Říká se, že bůh Slunce měl ještě třetí ženu jménem Vaḍavā. Z těchto tří manželek měla Saṁjñā tři děti — Yamu, Yamī a Śrāddhadeva. Nyní vyjmenuji děti Chāyi.