Skip to main content

Text 6

Sloka 6

Devanagari

Dévanágarí

अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६ ॥

Text

Verš

atrāpi bhagavaj-janma
kaśyapād aditer abhūt
ādityānām avarajo
viṣṇur vāmana-rūpa-dhṛk
atrāpi bhagavaj-janma
kaśyapād aditer abhūt
ādityānām avarajo
viṣṇur vāmana-rūpa-dhṛk

Synonyms

Synonyma

atra — in this Manu’s reign; api — certainly; bhagavat-janma — appearance of the Supreme Personality of Godhead; kaśyapāt — by Kaśyapa Muni; aditeḥ — of mother Aditi; abhūt — became possible; ādityānām — of the Ādityas; avara-jaḥ — the youngest; viṣṇuḥ — Lord Viṣṇu Himself; vāmana-rūpa-dhṛk — appearing as Lord Vāmana.

atra — v tomto období vlády Manua; api — jistě; bhagavat-janma — inkarnace Nejvyšší Osobnosti Božství; kaśyapāt — Kaśyapou Munim; aditeḥ — z matky Aditi; abhūt — bylo umožněno; ādityānām — z Ādityů; avara- jaḥ — nejmladší; viṣṇuḥ — samotný Pán Viṣṇu; vāmana-rūpa-dhṛk — zjevující se jako Pán Vāmana.

Translation

Překlad

In this manvantara, the Supreme Personality of Godhead appeared as the youngest of all the Ādityas, known as Vāmana, the dwarf. His father was Kaśyapa and His mother Aditi.

V této manvantaře se Nejvyšší Pán, Osobnost Božství, zjevil jako nejmladší ze všech Ādityů zvaný Vāmana, trpaslík. Jeho otcem byl Kaśyapa a matkou Aditi.