Skip to main content

Text 5

Text 5

Devanagari

Devanagari

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतम: ।
जमदग्निर्भरद्वाज इति सप्तर्षय: स्मृता: ॥ ५ ॥

Text

Texto

kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ
kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ

Synonyms

Palabra por palabra

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — and; viśvāmitraḥ — Viśvāmitra; atha — as well as; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — thus; sapta-ṛṣayaḥ — the seven sages; smṛtāḥ — celebrated.

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — y; viśvāmitraḥ — Viśvāmitra; atha — así como; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — así; sapta-ṛṣayaḥ — los siete sabios; smṛtāḥ — famosos.

Translation

Traducción

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages.

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni y Bharadvāja son los siete sabios.