Skip to main content

Text 34

Text 34

Devanagari

Devanagari

पवित्राश्चाक्षुषा देवा: शुचिरिन्द्रो भविष्यति ।
अग्निर्बाहु: शुचि: शुद्धो मागधाद्यास्तपस्विन: ॥ ३४ ॥

Text

Texto

pavitrāś cākṣuṣā devāḥ
śucir indro bhaviṣyati
agnir bāhuḥ śuciḥ śuddho
māgadhādyās tapasvinaḥ
pavitrāś cākṣuṣā devāḥ
śucir indro bhaviṣyati
agnir bāhuḥ śuciḥ śuddho
māgadhādyās tapasvinaḥ

Synonyms

Palabra por palabra

pavitrāḥ — the Pavitras; cākṣuṣāḥ — the Cākṣuṣas; devāḥ — the demigods; śuciḥ — Śuci; indraḥ — the king of heaven; bhaviṣyati — will become; agniḥ — Agni; bāhuḥ — Bāhu; śuciḥ — Śuci; śuddhaḥ — Śuddha; māgadha — Māgadha; ādyāḥ — and so on; tapasvinaḥ — the sages.

pavitrāḥ — los pavitras; cākṣuṣāḥ — los cākṣuṣas; devāḥ — los semidioses; śuciḥ — Śuci; indraḥ — el rey del cielo; bhaviṣyati — será; agniḥ — Agni; bāhuḥ — Bāhu; śuciḥ — Śuci; śuddhaḥ — Śuddha; māgadha — Māgadha; ādyāḥ — y otros; tapasvinaḥ — los sabios.

Translation

Traducción

The Pavitras and Cākṣuṣas will be among the demigods, and Śuci will be Indra, the king of heaven. Agni, Bāhu, Śuci, Śuddha, Māgadha and others of great austerity will be the seven sages.

Entre los semidioses estarán los pavitras y los cākṣuṣas; Śuci será el indra, el rey del cielo. Agni, Bāhu, Śuci, Śuddha, Māgadha y otras personalidades caracterizadas por su gran austeridad serán los siete sabios.