Skip to main content

Text 23

Text 23

Devanagari

Devanagari

विष्वक्सेनो विषूच्यां तु शम्भो: सख्यं करिष्यति ।
जात: स्वांशेन भगवान्गृहे विश्वसृजो विभु: ॥ २३ ॥

Text

Texto

viṣvakseno viṣūcyāṁ tu
śambhoḥ sakhyaṁ kariṣyati
jātaḥ svāṁśena bhagavān
gṛhe viśvasṛjo vibhuḥ
viṣvakseno viṣūcyāṁ tu
śambhoḥ sakhyaṁ kariṣyati
jātaḥ svāṁśena bhagavān
gṛhe viśvasṛjo vibhuḥ

Synonyms

Palabra por palabra

viṣvaksenaḥ — Viṣvaksena; viṣūcyām — in the womb of Viṣūcī; tu — then; śambhoḥ — of Śambhu; sakhyam — friendship; kariṣyati — will create; jātaḥ — being born; sva-aṁśena — by a plenary portion; bhagavān — the Supreme Personality of Godhead; gṛhe — in the home; viśvasṛjaḥ — of Viśvasraṣṭā; vibhuḥ — the supremely powerful Lord.

viṣvaksenaḥ — Viṣvaksena; viṣūcyām — en el vientre de Viṣūcī; tu — entonces; śambhoḥ — de Śambhu; sakhyam — amistad; kariṣyati — creará; jātaḥ — nacido; sva-aṁśena — por una porción plenaria; bhagavān — la Suprema Personalidad de Dios; gṛhe — en el hogar; viśvasṛjaḥ — de Viśvasraṣṭā; vibhuḥ — el Señor supremamente poderoso.

Translation

Traducción

In the home of Viśvasraṣṭā, a plenary portion of the Supreme Personality of Godhead will appear from the womb of Viṣūcī as the incarnation known as Viṣvaksena. He will make friends with Śambhu.

En el hogar de Viśvasraṣṭā nacerá del vientre de Viṣūcī una porción plenaria de la Suprema Personalidad de Dios; esa encarnación Se llamará Viṣvaksena. Hará gran amistad con Śambhu.