Skip to main content

Text 22

Text 22

Devanagari

Devanagari

हविष्मान्सुकृत: सत्यो जयो मूर्तिस्तदा द्विजा: ।
सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥ २२ ॥

Text

Texto

haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ
haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ

Synonyms

Palabra por palabra

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — at that time; dvijāḥ — the seven sages; suvāsana — the Suvāsanas; viruddha — the Viruddhas; ādyāḥ — and so on; devāḥ — the demigods; śambhuḥ — Śambhu; sura-īśvaraḥ — Indra, king of the demigods.

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — en esa época; dvijāḥ — los siete sabios; suvāsana — lossuvāsanas; viruddha — los viruddhas; ādyāḥ — y otros; devāḥ — los semidioses; śambhuḥ — Śambhu; sura-īśvaraḥ — el rey de los semidioses, indra.

Translation

Traducción

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti and others will be the seven sages, the Suvāsanas and Viruddhas will be among the demigods, and Śambhu will be their king, Indra.

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti y otros serán los siete sabios; entre los semidioses estarán los suvāsanas y los viruddhas; su rey, el indra, será Śambhu.