Skip to main content

Text 22

Sloka 22

Devanagari

Dévanágarí

हविष्मान्सुकृत: सत्यो जयो मूर्तिस्तदा द्विजा: ।
सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥ २२ ॥

Text

Verš

haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ
haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ

Synonyms

Synonyma

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — at that time; dvijāḥ — the seven sages; suvāsana — the Suvāsanas; viruddha — the Viruddhas; ādyāḥ — and so on; devāḥ — the demigods; śambhuḥ — Śambhu; sura-īśvaraḥ — Indra, king of the demigods.

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — tehdy; dvijāḥ — sedm mudrců; suvāsana — Suvāsanové; viruddha — Viruddhové; ādyāḥ — a další; devāḥ — polobozi; śambhuḥ — Śambhu; sura-īśvaraḥ — Indra, král polobohů.

Translation

Překlad

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti and others will be the seven sages, the Suvāsanas and Viruddhas will be among the demigods, and Śambhu will be their king, Indra.

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti a další budou sedmi mudrci, Suvāsanové a Viruddhové budou patřit mezi polobohy a Śambhu bude jejich král, Indra.