Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनु: ।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजा: ॥ २१ ॥

Text

Verš

daśamo brahma-sāvarṇir
upaśloka-suto manuḥ
tat-sutā bhūriṣeṇādyā
haviṣmat pramukhā dvijāḥ
daśamo brahma-sāvarṇir
upaśloka-suto manuḥ
tat-sutā bhūriṣeṇādyā
haviṣmat pramukhā dvijāḥ

Synonyms

Synonyma

daśamaḥ — the tenth Manu; brahma-sāvarṇiḥ — Brahma-sāvarṇi; upaśloka-sutaḥ — born of Upaśloka; manuḥ — will be Manu; tat-sutāḥ — his sons; bhūriṣeṇa-ādyāḥ — Bhūriṣeṇa and others; haviṣmat — Haviṣmān; pramukhāḥ — headed by; dvijāḥ — the seven sages.

daśamaḥ — desátý Manu; brahma-sāvarṇiḥ — Brahma-sāvarṇi; upaśloka- sutaḥ — syn Upaśloky; manuḥ — bude Manuem; tat-sutāḥ — jeho synové; bhūriṣeṇa-ādyāḥ — Bhūriṣeṇa a další; haviṣmat — Haviṣmān; pramukhāḥ — v čele s; dvijāḥ — sedm mudrců.

Translation

Překlad

The son of Upaśloka known as Brahma-sāvarṇi will be the tenth Manu. Bhūriṣeṇa will be among his sons, and the brāhmaṇas headed by Haviṣmān will be the seven sages.

Syn Upaśloky zvaný Brahma-sāvarṇi bude desátý Manu. K jeho synům bude náležet Bhūriṣeṇa a sedmi mudrci budou brāhmaṇové v čele s Haviṣmānem.