Skip to main content

Text 20

Text 20

Devanagari

Devanagari

आयुष्मतोऽम्बुधारायामृषभो भगवत्कला ।
भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भ‍ुत: ॥ २० ॥

Text

Texto

āyuṣmato ’mbudhārāyām
ṛṣabho bhagavat-kalā
bhavitā yena saṁrāddhāṁ
tri-lokīṁ bhokṣyate ’dbhutaḥ
āyuṣmato ’mbudhārāyām
ṛṣabho bhagavat-kalā
bhavitā yena saṁrāddhāṁ
tri-lokīṁ bhokṣyate ’dbhutaḥ

Synonyms

Palabra por palabra

āyuṣmataḥ — of the father, Āyuṣmān; ambudhārāyām — in the womb of the mother, Ambudhārā; ṛṣabhaḥ — Ṛṣabha; bhagavat-kalā — a partial incarnation of the Supreme Personality of Godhead; bhavitā — will be; yena — by whom; saṁrāddhām — all-opulent; tri-lokīm — the three worlds; bhokṣyate — will enjoy; adbhutaḥ — the Indra of the name Adbhuta.

āyuṣmataḥ — del padre, Āyuṣmān; ambudhārāyām — en el vientre de la madre, Ambudhārā; ṛṣabhaḥ — Ṛṣabha; bhagavat-kalā — una encarnación parcial de la Suprema Personalidad de Dios; bhavitā — será; yena — por quien; saṁrāddhām — con toda opulencia; tri-lokīm — de los tres mundos; bhokṣyate — disfrutará; adbhutaḥ — el indrallamado Adbhuta.

Translation

Traducción

Ṛṣabhadeva, a partial incarnation of the Supreme Personality of Godhead, will take birth from his father, Āyuṣmān, and his mother, Ambudhārā. He will enable the Indra named Adbhuta to enjoy the opulence of the three worlds.

Nacerá Ṛṣabhadeva, una encarnación parcial de la Suprema Personalidad de Dios cuyos padres serán Āyuṣmān y Ambudhārā. Gracias a Él, el indra llamado Adbhuta podrá disfrutar de la opulencia de los tres mundos.