Skip to main content

ŚB 8.13.2-3

Devanagari

इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥ २ ॥
तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृत: ।
मनोर्वैवस्वतस्यैते दशपुत्रा: परन्तप ॥ ३ ॥

Text

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate
tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa

Synonyms

ikṣvākuḥ — Ikṣvāku; nabhagaḥ — Nabhaga; ca — also; eva — indeed; dhṛṣṭaḥ — Dhṛṣṭa; śaryātiḥ — Śaryāti; eva — certainly; ca — also; nariṣyantaḥ — Nariṣyanta; atha — as well as; nābhāgaḥ — Nābhāga; saptamaḥ — the seventh one; diṣṭaḥ — Diṣṭa; ucyate — is so celebrated; tarūṣaḥ ca — and Tarūṣa; pṛṣadhraḥ ca — and Pṛṣadhra; daśamaḥ — the tenth one; vasumān — Vasumān; smṛtaḥ — known; manoḥ — of Manu; vaivasvatasya — of Vaivasvata; ete — all these; daśa-putrāḥ — ten sons; parantapa — O King.

Translation

O King Parīkṣit, among the ten sons of Manu are Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta and Nābhāga. The seventh son is known as Diṣṭa. Then come Tarūṣa and Pṛṣadhra, and the tenth son is known as Vasumān.