Skip to main content

Text 19

Text 19

Devanagari

Devanagari

पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भ‍ुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥ १९ ॥

Text

Texto

pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ
pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ

Synonyms

Palabra por palabra

pārā — the Pāras; marīcigarbha — the Marīcigarbhas; ādyāḥ — like that; devāḥ — the demigods; indraḥ — the king of heaven; adbhutaḥ — Adbhuta; smṛtaḥ — known; dyutimat — Dyutimān; pramukhāḥ — headed by; tatra — in that ninth period of Manu; bhaviṣyanti — will become; ṛṣayaḥ — the seven ṛṣis; tataḥ — then.

pārā — los pāras; marīcigarbha — los marīcigarbhas; ādyāḥ — como ellos; devāḥ — los semidioses; indraḥ — el rey del cielo; adbhutaḥ — Adbhuta; smṛtaḥ — conocido; dyutimat — Dyutimān; pramukhāḥ — encabezados por; tatra — en ese noveno período de manu; bhaviṣyanti — serán; ṛṣayaḥ — los siete ṛṣis; tataḥ — entonces.

Translation

Traducción

In this ninth manvantara, the Pāras and Marīcigarbhas will be among the demigods. The king of heaven, Indra, will be named Adbhuta, and Dyutimān will be among the seven sages.

Entre los semidioses del noveno manvantara estarán los pāras y los marīcigarbhas. El rey del cielo, indra, será Adbhuta, y Dyutimān estará entre los siete sabios.