Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

तत्र देवा: सुतपसो विरजा अमृतप्रभा: ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥

Text

Verš

tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati
tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati

Synonyms

Synonyma

tatra — in that period of Manu; devāḥ — the demigods; sutapasaḥ — the Sutapās; virajāḥ — the Virajas; amṛtaprabhāḥ — the Amṛtaprabhas; teṣām — of them; virocana-sutaḥ — the son of Virocana; baliḥ — Mahārāja Bali; indraḥ — the king of heaven; bhaviṣyati — will become.

tatra — během tohoto období Manua; devāḥ — polobozi; sutapasaḥ — Sutapové; virajāḥ — Virajové; amṛtaprabhāḥ — Amṛtaprabhové; teṣām — jejich; virocana-sutaḥ — syn Virocany; baliḥ — Mahārāja Bali; indraḥ — nebeský král; bhaviṣyati — stane se.

Translation

Překlad

In the period of the eighth Manu, among the demigods will be the Sutapās, the Virajas and the Amṛtaprabhas. The king of the demigods, Indra, will be Bali Mahārāja, the son of Virocana.

Během období osmého Manua se mezi polobohy objeví Sutapové, Virajové a Amṛtaprabhové. Králem polobohů, Indrou, bude Bali Mahārāja, syn Virocany.