Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
मनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: ।
सप्तमो वर्तमानो यस्तदपत्यानि मे श‍ृणु ॥ १ ॥

Text

Verš

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu
śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; manuḥ — Manu; vivasvataḥ — of the sun-god; putraḥ — son; śrāddhadevaḥ — as Śrāddhadeva; iti — thus; śrutaḥ — known, celebrated; saptamaḥ — seventh; vartamānaḥ — at the present moment; yaḥ — he who; tat — his; apatyāni — children; me — from me; śṛṇu — just hear.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; manuḥ — Manu; vivasvataḥ — boha Slunce; putraḥ — syn; śrāddhadevaḥ — jako Śrāddhadeva; iti — tímto způsobem; śrutaḥ — známý, oslavovaný; saptamaḥ — sedmý; vartamānaḥ — v současnosti; yaḥ — ten, kdo; tat — jeho; apatyāni — děti; me — ode mne; śṛṇu — slyš.

Translation

Překlad

Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.

Śukadeva Gosvāmī řekl: Současný Manu, který se jmenuje Śrāddhadeva, je synem Vivasvāna, vládnoucího božstva planety Slunce. Je sedmým Manuem. Nyní si ode mě prosím vyslechni popis jeho synů.