Skip to main content

Text 27

Text 27

Devanagari

Devanagari

तामन्वगच्छद् भगवान् भव: प्रमुषितेन्द्रिय: । कामस्य च वशं नीत: करेणुमिव यूथप: ॥ २७ ॥

Text

Texto

tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ
tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ

Synonyms

Palabra por palabra

tām — Her; anvagacchat — followed; bhagavān — Lord Śiva; bhavaḥ — known as Bhava; pramuṣita-indriyaḥ — whose senses were agitated; kāmasya — of lusty desires; ca — and; vaśam — victimized; nītaḥ — having become; kareṇum — a female elephant; iva — just as; yūthapaḥ — a male elephant.

tām — a Ella; anvagacchat — siguió; bhagavān — el Señor Śiva; bhavaḥ — que recibe el nombre de Bhava; pramuṣita-indriyaḥ — que tenía los sentidos agitados; kāmasya — de deseos lujuriosos; ca — y; vaśam — víctima; nītaḥ — haberse vuelto; kareṇum — a una elefanta; iva — como; yūthapaḥ — un elefante macho.

Translation

Traducción

His senses being agitated, Lord Śiva, victimized by lusty desires, began to follow Her, just as a lusty elephant follows a she-elephant.

Con los sentidos agitados, víctima de los deseos de disfrute, el Señor Śiva comenzó a perseguirla, como un elefante en celo que persigue a una elefanta.