Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

तामन्वगच्छद् भगवान् भव: प्रमुषितेन्द्रिय: । कामस्य च वशं नीत: करेणुमिव यूथप: ॥ २७ ॥

Text

Verš

tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ
tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ

Synonyms

Synonyma

tām — Her; anvagacchat — followed; bhagavān — Lord Śiva; bhavaḥ — known as Bhava; pramuṣita-indriyaḥ — whose senses were agitated; kāmasya — of lusty desires; ca — and; vaśam — victimized; nītaḥ — having become; kareṇum — a female elephant; iva — just as; yūthapaḥ — a male elephant.

tām — Ji; anvagacchat — pronásledoval; bhagavān — Pán Śiva; bhavaḥ — známý jako Bhava; pramuṣita-indriyaḥ — jehož smysly byly vzrušené; kāmasya — chtíče; ca — a; vaśam — obětí; nītaḥ — stal se; kareṇum — slonici; iva — jako; yūthapaḥ — slon.

Translation

Překlad

His senses being agitated, Lord Śiva, victimized by lusty desires, began to follow Her, just as a lusty elephant follows a she-elephant.

Pán Śiva propadl chtíči a se vzrušenými smysly Ji začal pronásledovat, stejně jako chtíčem posedlý slon pronásleduje slonici.