Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

तस्या: कराग्रात् स तु कन्दुको यदागतो विदूरं तमनुव्रजत्स्त्रिया: । वास: ससूत्रं लघु मारुतोऽहरद्भवस्य देवस्य किलानुपश्यत: ॥ २३ ॥

Text

Verš

tasyāḥ karāgrāt sa tu kanduko yadā
gato vidūraṁ tam anuvrajat-striyāḥ
vāsaḥ sasūtraṁ laghu māruto ’harad
bhavasya devasya kilānupaśyataḥ
tasyāḥ karāgrāt sa tu kanduko yadā
gato vidūraṁ tam anuvrajat-striyāḥ
vāsaḥ sasūtraṁ laghu māruto ’harad
bhavasya devasya kilānupaśyataḥ

Synonyms

Synonyma

tasyāḥ — of the beautiful woman; kara-agrāt — from the hand; saḥ — that; tu — but; kandukaḥ — the ball; yadā — when; gataḥ — had gone; vidūram — far off; tam — that ball; anuvrajat — began to follow; striyāḥ — of that woman; vāsaḥ — the covering dress; sa-sūtram — with the belt; laghu — because of being very fine; mārutaḥ — the breeze; aharat — blew away; bhavasya — while Lord Śiva; devasya — the chief demigod; kila — indeed; anupaśyataḥ — was always looking.

tasyāḥ — nádherné ženy; kara-agrāt — z ruky; saḥ — ten; tu — ale; kandukaḥ — míč; yadā — když; gataḥ — odletěl; vidūram — daleko; tam — ten míč; anuvrajat — začala následovat; striyāḥ — té ženy; vāsaḥ — zahalující oděv; sa-sūtram — s pásem; laghu — jelikož byl velice jemný; mārutaḥ — vánek; aharat — odvál; bhavasya — zatímco Pán Śiva; devasya — hlavní polobůh; kila — vskutku; anupaśyataḥ — stále se díval.

Translation

Překlad

When the ball leaped from Her hand and fell at a distance, the woman began to follow it, but as Lord Śiva observed these activities, a breeze suddenly blew away the fine dress and belt that covered her.

Když Jí míč vyskočil z ruky a dopadl daleko od Ní, vydala se za ním, ale jak Pán Śiva sledoval Její počínání, vánek Jí náhle odvál jemný oděv a pás, jimiž byla zahalená.