Skip to main content

Texts 1-2

Texts 1-2

Devanagari

Devanagari

श्रीबादरायणिरुवाच
वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् । मोहयित्वा सुरगणान्हरि: सोममपाययत् ॥ १ ॥ वृषमारुह्य गिरिश: सर्वभूतगणैर्वृत: । सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदन: ॥ २ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
vṛṣa-dhvajo niśamyedaṁ
yoṣid-rūpeṇa dānavān
mohayitvā sura-gaṇān
hariḥ somam apāyayat
śrī-bādarāyaṇir uvāca
vṛṣa-dhvajo niśamyedaṁ
yoṣid-rūpeṇa dānavān
mohayitvā sura-gaṇān
hariḥ somam apāyayat
vṛṣam āruhya giriśaḥ
sarva-bhūta-gaṇair vṛtaḥ
saha devyā yayau draṣṭuṁ
yatrāste madhusūdanaḥ
vṛṣam āruhya giriśaḥ
sarva-bhūta-gaṇair vṛtaḥ
saha devyā yayau draṣṭuṁ
yatrāste madhusūdanaḥ

Synonyms

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; vṛṣa-dhvajaḥ — Lord Śiva, who is carried by a bull; niśamya — hearing; idam — this (news); yoṣit-rūpeṇa — by assuming the form of a woman; dānavān — the demons; mohayitvā — enchanting; sura-gaṇān — unto the demigods; hariḥ — the Supreme Personality of Godhead; somam — nectar; apāyayat — caused to drink; vṛṣam — the bull; āruhya — mounting; giriśaḥ — Lord Śiva; sarva — all; bhūta-gaṇaiḥ — by the ghosts; vṛtaḥ — surrounded; saha devyā — with Umā; yayau — went; draṣṭum — to see; yatra — where; āste — stays; madhusūdanaḥ — Lord Viṣṇu.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; vṛṣa-dhvajaḥ — el Señor Śiva, que viaja montado en un toro; niśamya — al escuchar; idam — estas (noticias); yoṣit-rūpeṇa — adoptando una forma de mujer; dānavān — a los demonios; mohayitvā — encantando; sura-gaṇān — a los semidioses; hariḥ — la Suprema Personalidad de Dios; somam — néctar; apāyayat — hizo que bebiesen; vṛṣam — en el toro; āruhya — montando; giriśaḥ — el Señor Śiva; sarva — todos; bhūta-gaṇaiḥ — por los fantasmas; vṛtaḥ — rodeado; saha devyā — con Umā; yayau — fue; draṣṭum — a ver; yatra — donde; āste — reside; madhusūdanaḥ — el Señor Viṣṇu.

Translation

Traducción

Śukadeva Gosvāmī said: The Supreme Personality of Godhead, Hari, in the form of a woman, captivated the demons and enabled the demigods to drink the nectar. After hearing of these pastimes, Lord Śiva, who is carried by a bull, went to the place where Madhusūdana, the Lord, resides. Accompanied by his wife, Umā, and surrounded by his companions, the ghosts, Lord Śiva went there to see the Lord’s form as a woman.

Śukadeva Gosvāmī dijo: Adoptando una forma de mujer, la Suprema Personalidad de Dios, Hari, cautivó a los demonios y permitió a los semidioses beber el néctar. Cuando supo de estos pasatiempos, el Señor Śiva, que viaja montado en un toro, fue al lugar en que reside Madhusūdana, el Señor. Acompañado por su esposa, Umā, y rodeado de su séquito de fantasmas, partió para ver la forma del Señor como mujer.