Skip to main content

Text 9

Sloka 9

Devanagari

Dévanágarí

न वयं मन्यमानानामात्मानं तत्र साधनम् ।
गिरो व: साधुशोच्यानां गृह्णीमो मर्मताडना: ॥ ९ ॥

Text

Verš

na vayaṁ manyamānānām
ātmānaṁ tatra sādhanam
giro vaḥ sādhu-śocyānāṁ
gṛhṇīmo marma-tāḍanāḥ
na vayaṁ manyamānānām
ātmānaṁ tatra sādhanam
giro vaḥ sādhu-śocyānāṁ
gṛhṇīmo marma-tāḍanāḥ

Synonyms

Synonyma

na — not; vayam — we; manyamānānām — who are considering; ātmānam — the self; tatra — in victory or defeat; sādhanam — the cause; giraḥ — the words; vaḥ — of you; sādhu-śocyānām — who are to be pitied by the saintly persons; gṛhṇīmaḥ — accept; marma-tāḍanāḥ — which afflict the heart.

na — ne; vayam — my; manyamānānām — kteří si myslí; ātmānam — vlastní já; tatra — ve vítězství či porážce; sādhanam — příčina; giraḥ — slova; vaḥ — vaše; sādhu-śocyānām — koho světci musí litovat; gṛhṇīmaḥ — přijímáme; marma-tāḍanāḥ — která zraňují srdce.

Translation

Překlad

You demigods think that your own selves are the cause of your attaining fame and victory. Because of your ignorance, saintly persons feel sorry for you. Therefore, although your words afflict the heart, we do not accept them.

Vy polobozi si myslíte, že jste sami příčinou své slávy a vítězství. Světci vás kvůli vaší nevědomosti litují. Nepřijímáme proto vaše slova, třebaže zraňují naše srdce.