Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

नमुचि: पञ्चदशभि: स्वर्णपुङ्खैर्महेषुभि: ।
आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयद: ॥ २३ ॥

Text

Verš

namuciḥ pañca-daśabhiḥ
svarṇa-puṅkhair maheṣubhiḥ
āhatya vyanadat saṅkhye
satoya iva toyadaḥ
namuciḥ pañca-daśabhiḥ
svarṇa-puṅkhair maheṣubhiḥ
āhatya vyanadat saṅkhye
satoya iva toyadaḥ

Synonyms

Synonyma

namuciḥ — the demon named Namuci; pañca-daśabhiḥ — with fifteen; svarṇa-puṅkhaiḥ — with golden feathers attached; mahā-iṣubhiḥ — very powerful arrows; āhatya — piercing; vyanadat — resounded; saṅkhye — on the battlefield; sa-toyaḥ — bearing water; iva — like; toya-daḥ — a cloud that delivers rain.

namuciḥ — démon jménem Namuci; pañca-daśabhiḥ — patnácti; svarṇa- puṅkhaiḥ — se zlatým opeřením; mahā-iṣubhiḥ — velice mocnými šípy; āhatya — probodávající; vyanadat — zněly; saṅkhye — na bojišti; sa-toyaḥ — nesoucí vodu; iva — jako; toya-daḥ — dešťový mrak.

Translation

Překlad

Then Namuci, another demon, attacked Indra and injured him with fifteen very powerful golden-feathered arrows, which roared like a cloud full of water.

Potom na Indru zaútočil Namuci, další démon, a zranil ho patnácti mocnými šípy se zlatým opeřením, jež hřměly jako mrak plný vody.