Skip to main content

Text 20

Sloka 20

Devanagari

Dévanágarí

वचोभि: परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु ।
शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ २० ॥

Text

Verš

vacobhiḥ paruṣair indram
ardayanto ’sya marmasu
śarair avākiran meghā
dhārābhir iva parvatam
vacobhiḥ paruṣair indram
ardayanto ’sya marmasu
śarair avākiran meghā
dhārābhir iva parvatam

Synonyms

Synonyma

vacobhiḥ — with harsh words; paruṣaiḥ — very rough and cruel; indram — King Indra; ardayantaḥ — chastising, piercing; asya — of Indra; marmasu — in the heart, etc.; śaraiḥ — with arrows; avākiran — covered all around; meghāḥ — clouds; dhārābhiḥ — with showers of rain; iva — just as; parvatam — a mountain.

vacobhiḥ — hrubými slovy; paruṣaiḥ — neslušnými a krutými; indram — krále Indru; ardayantaḥ — hanobící, bodající; asya — Indry; marmasu — do srdce; śaraiḥ — šípy; avākiran — celého zahalili; meghāḥ — mraky; dhārābhiḥ — přívaly deště; iva — jako; parvatam — horu.

Translation

Překlad

Rebuking Indra with harsh, cruel words that were piercing to the heart, these demons showered him with arrows, just as torrents of rain wash a great mountain.

Tito démoni hanobili Indru hrubými a krutými slovy, jež zraňovala srdce, a zaplavili ho šípy, jako když přívaly deště omývají velkou horu.