Skip to main content

Text 2

Text 2

Devanagari

Devanagari

वैरोचनाय संरब्धो भगवान्पाकशासन: ।
उदयच्छद् यदा वज्रं प्रजा हा हेति चुक्रुशु: ॥ २ ॥

Text

Texto

vairocanāya saṁrabdho
bhagavān pāka-śāsanaḥ
udayacchad yadā vajraṁ
prajā hā heti cukruśuḥ
vairocanāya saṁrabdho
bhagavān pāka-śāsanaḥ
udayacchad yadā vajraṁ
prajā hā heti cukruśuḥ

Synonyms

Palabra por palabra

vairocanāya — unto Bali Mahārāja (just to kill him); saṁrabdhaḥ — being very angry; bhagavān — the most powerful; pāka-śāsanaḥ — Indra; udayacchat — took in his hand; yadā — at which time; vajram — the thunderbolt; prajāḥ — all the demons; — alas, alas; iti — thus; cukruśuḥ — began to resound.

vairocanāya — a Bali Mahārāja (dispuesto a matarle); saṁrabdhaḥ — muy furioso; bhagavān — el muy poderoso; pāka-śāsanaḥ — Indra; udayacchat — empuñó; yadā — en aquel momento; vajram — el rayo; prajāḥ — todos los demonios; — ¡ay!, ¡ay!; iti — así; cukruśuḥ — comenzó a resonar.

Translation

Traducción

When the most powerful Indra became angry and took his thunderbolt in hand to kill Mahārāja Bali, the demons began lamenting, “Alas, alas!”

Al ver la ira del muy poderoso Indra, que empuñaba su rayo dispuesto a matar a Mahārāja Bali, los demonios rompieron en lamentaciones: «¡Ay!, ¡ay!».