Skip to main content

Text 51

Sloka 51

Devanagari

Dévanágarí

तत: समुद्र उद्वेल: सर्वत: प्रत्यद‍ृश्यत ।
प्रचण्डवातैरुद्धूततरङ्गावर्तभीषण: ॥ ५१ ॥

Text

Verš

tataḥ samudra udvelaḥ
sarvataḥ pratyadṛśyata
pracaṇḍa-vātair uddhūta-
taraṅgāvarta-bhīṣaṇaḥ
tataḥ samudra udvelaḥ
sarvataḥ pratyadṛśyata
pracaṇḍa-vātair uddhūta-
taraṅgāvarta-bhīṣaṇaḥ

Synonyms

Synonyma

tataḥ — thereafter; samudraḥ — the sea; udvelaḥ — being agitated; sarvataḥ — everywhere; pratyadṛśyata — appeared before everyone’s vision; pracaṇḍa — fierce; vātaiḥ — by the winds; uddhūta — agitated; taraṅga — of the waves; āvarta — whirling water; bhīṣaṇaḥ — ferocious.

tataḥ — potom; samudraḥ — moře; udvelaḥ — rozbouřené; sarvataḥ — na všech místech; pratyadṛśyata — objevilo se před očima všech; pracaṇḍa — divokými; vātaiḥ — větry; uddhūta — rozbouřených; taraṅga — vln; āvarta — vířící voda; bhīṣaṇaḥ — dravá.

Translation

Překlad

Thereafter, whirlpools and sea waves, agitated by fierce blasts of wind, appeared everywhere, before everyone’s vision, in a furious flood.

Před očima všech se pak všude v podobě dravé povodně objevily víry a mořské vlny, rozbouřené prudkými nárazy větru.