Skip to main content

Text 44

Text 44

Devanagari

Devanagari

तत: शूलं तत: प्रासं ततस्तोमरमृष्टय: ।
यद् यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद् विभु: ॥ ४४ ॥

Text

Texto

tataḥ śūlaṁ tataḥ prāsaṁ
tatas tomaram ṛṣṭayaḥ
yad yac chastraṁ samādadyāt
sarvaṁ tad acchinad vibhuḥ
tataḥ śūlaṁ tataḥ prāsaṁ
tatas tomaram ṛṣṭayaḥ
yad yac chastraṁ samādadyāt
sarvaṁ tad acchinad vibhuḥ

Synonyms

Palabra por palabra

tataḥ — thereafter; śūlam — lance; tataḥ — thereafter; prāsam — the prāsa weapon; tataḥ — thereafter; tomaram — the tomara weapon; ṛṣṭayaḥ — the ṛṣṭi weapons; yat yat — whatever and whichever; śastram — weapon; samādadyāt — Bali Mahārāja tried to use; sarvam — all of them; tat — those same weapons; acchinat — cut to pieces; vibhuḥ — the great Indra.

tataḥ — a continuación; śūlam — lanza; tataḥ — a continuación; prāsam — el arma prāsa; tataḥ — a continuación; tomaram — el arma tomara; ṛṣṭayaḥ — las armas ṛṣṭi; yat yat — cada una de las cuales; śastram — arma; samādadyāt — Bali Mahārāja trató de usar; sarvam — todas ellas; tat — esas mismas armas; acchinat — cortó en pedazos; vibhuḥ — el gran Indra.

Translation

Traducción

Thereafter, one by one, Bali Mahārāja used a lance, prāsa, tomara, ṛṣṭis and other weapons, but whatever weapons he took up, Indra immediately cut them to pieces.

A continuación, Bali Mahārāja empleó, una tras otra, una lanza, un prāsa, un tomara, ṛṣṭis y otras armas, pero Indra se las fue cortando todas inmediatamente en pedazos.