Skip to main content

Text 36

Text 36

Devanagari

Devanagari

भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशै:
शक्त्युल्मुकै: प्रासपरश्वधैरपि ।
निस्त्रिंशभल्ल‍ै: परिघै: समुद्गरै:
सभिन्दिपालैश्च शिरांसि चिच्छिदु: ॥ ३६ ॥

Text

Texto

bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ
śakty-ulmukaiḥ prāsa-paraśvadhair api
nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ
sabhindipālaiś ca śirāṁsi cicchiduḥ
bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ
śakty-ulmukaiḥ prāsa-paraśvadhair api
nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ
sabhindipālaiś ca śirāṁsi cicchiduḥ

Synonyms

Palabra por palabra

bhuśuṇḍibhiḥ — with weapons called bhuśuṇḍi; cakra — with discs; gadā — with clubs; ṛṣṭi — with the weapons called ṛṣṭi; paṭṭiśaiḥ — with the weapons called paṭṭiśa; śakti — with the śakti weapons; ulmukaiḥ — with the weapons called ulmukas; prāsa — with the prāsa weapons; paraśvadhaiḥ — with the weapons called paraśvadha; api — also; nistriṁśa — with nistriṁśas; bhallaiḥ — with lances; parighaiḥ — with the weapons named parighas; sa-mudgaraiḥ — with the weapons known as mudgara; sa-bhindipālaiḥ — with the bhindipāla weapons; ca — also; śirāṁsi — heads; cicchiduḥ — cut off.

bhuśuṇḍibhiḥ — con las armas llamadas bhuśuṇḍi; cakra — con discos; gadā — con mazas; ṛṣṭi — con las armas llamadas ṛṣṭi; paṭṭiśaiḥ — con las armas llamadaspaṭṭiśa; śakti — con las armas śakti; ulmukaiḥ — con las armas llamadas ulmukas; prāsa — con las armas prāsa; paraśvadhaiḥ — con las armas llamadasparaśvadha; api — también; nistriṁśa — con nistriṁśas; bhallaiḥ — con lanzas; parighaiḥ — con las armas llamadas parighas; sa-mudgaraiḥ — con las armas llamadas mudgara; sa-bhindipālaiḥ — con las armas bhindipāla; ca — también; śirāṁsi — cabezas; cicchiduḥ — cortaron.

Translation

Traducción

They severed one another’s heads, using weapons like bhuśuṇḍis, cakras, clubs, ṛṣṭis, paṭṭiśas, śaktis, ulmukas, prāsas, paraśvadhas, nistriṁśas, lances, parighas, mudgaras and bhindipālas.

Armados con bhuśuṇḍis, cakras, mazas, ṛṣṭis, paṭṭiśas, śaktis, ulmukas, prāsas, paraśvadhas, nistriṁśas, lanzas, parighas, mudgaras y bhindipālas, se cortaban la cabeza los unos a los otros.