Skip to main content

Texts 32-34

Texts 32-34

Devanagari

Devanagari

वृषाकपिस्तु जम्भेन महिषेण विभावसु: ।
इल्वल: सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ ३२ ॥
कामदेवेन दुर्मर्ष उत्कलो मातृभि: सह ।
बृहस्पतिश्चोशनसा नरकेण शनैश्चर: ॥ ३३ ॥
मरुतो निवातकवचै: कालेयैर्वसवोऽमरा: ।
विश्वेदेवास्तु पौलोमै रुद्रा: क्रोधवशै: सह ॥ ३४ ॥

Text

Texto

vṛṣākapis tu jambhena
mahiṣeṇa vibhāvasuḥ
ilvalaḥ saha vātāpir
brahma-putrair arindama
vṛṣākapis tu jambhena
mahiṣeṇa vibhāvasuḥ
ilvalaḥ saha vātāpir
brahma-putrair arindama
kāmadevena durmarṣa
utkalo mātṛbhiḥ saha
bṛhaspatiś cośanasā
narakeṇa śanaiścaraḥ
kāmadevena durmarṣa
utkalo mātṛbhiḥ saha
bṛhaspatiś cośanasā
narakeṇa śanaiścaraḥ
maruto nivātakavacaiḥ
kāleyair vasavo ’marāḥ
viśvedevās tu paulomai
rudrāḥ krodhavaśaiḥ saha
maruto nivātakavacaiḥ
kāleyair vasavo ’marāḥ
viśvedevās tu paulomai
rudrāḥ krodhavaśaiḥ saha

Synonyms

Palabra por palabra

vṛṣākapiḥ — Lord Śiva; tu — indeed; jambhena — with Jambha; mahiṣeṇa — with Mahiṣāsura; vibhāvasuḥ — the fire-god; ilvalaḥ — the demon Ilvala; saha vātāpiḥ — with his brother, Vātāpi; brahma-putraiḥ — with the sons of Brahmā, such as Vasiṣṭha; arim-dama — O Mahārāja Parīkṣit, suppressor of enemies; kāmadevena — with Kāmadeva; durmarṣaḥ — Durmarṣa; utkalaḥ — the demon Utkala; mātṛbhiḥ saha — with the demigoddesses known as the Mātṛkās; bṛhaspatiḥ — the demigod Bṛhaspati; ca — and; uśanasā — with Śukrācārya; narakeṇa — with the demon known as Naraka; śanaiścaraḥ — the demigod Śani, or Saturn; marutaḥ — the demigods of air; nivātakavacaiḥ — with the demon Nivātakavaca; kāleyaiḥ — with the Kālakeyas; vasavaḥ amarāḥ — the Vasus fought; viśvedevāḥ — the Viśvedeva demigods; tu — indeed; paulomaiḥ — with the Paulomas; rudrāḥ — the eleven Rudras; krodhavaśaiḥ saha — with the Krodhavaśa demons.

vṛṣākapiḥ — el Señor Śiva; tu — en verdad; jambhena — con Jambha; mahiṣeṇa — con Mahiṣāsura; vibhāvasuḥ — el dios del fuego; ilvalaḥ — el demonio Ilvala; saha vātāpiḥ — con su hermano, Vātāpi; brahma-putraiḥ — con los hijos de Brahmā, como Vasiṣṭha; arim-dama — ¡oh, Mahārāja Parīkṣit, aniquilador de enemigos!; kāmadevena — con Kāmadeva; durmarṣaḥ — Durmarṣa; utkalaḥ — el demonio Utkala; mātṛbhiḥ saha — con las semidiosas que reciben el nombre de Mātṛkās; bṛhaspatiḥ — el semidiós Bṛhaspati; ca — y; uśanasā — con Śukrācārya; narakeṇa — con el demonio llamado Naraka; śanaiścaraḥ — el semidiós Śani, Saturno; marutaḥ — los semidioses del aire; nivātakavacaiḥ — con el demonio Nivātakavaca; kāleyaiḥ — con los Kālakeyas; vasavaḥ amarāḥ — los Vasus lucharon; viśvedevāḥ — los semidioses Viśvedeva; tu — en verdad; paulomaiḥ — con los Paulomas; rudrāḥ — los once Rudras; krodhavaśaiḥ saha — con los demonios Krodhavaśa.

Translation

Traducción

O Mahārāja Parīkṣit, suppressor of enemies [Arindama], Lord Śiva fought with Jambha, and Vibhāvasu fought with Mahiṣāsura. Ilvala, along with his brother Vātāpi, fought the sons of Lord Brahmā. Durmarṣa fought with Cupid, the demon Utkala with the Mātṛkā demigoddesses, Bṛhaspati with Śukrācārya, and Śanaiścara [Saturn] with Narakāsura. The Maruts fought Nivātakavaca, the Vasus fought the Kālakeya demons, the Viśvedeva demigods fought the Pauloma demons, and the Rudras fought the Krodhavaśa demons, who were victims of anger.

¡Oh, Mahārāja Parīkṣit, aniquilador de enemigos [Arindama]!, el Señor Śiva luchó contra Jambha, y Vibhāvasu contra Mahiṣāsura. Ilvala y su hermano, Vātāpi, lucharon con los hijos del Señor Brahmā. Durmarṣa luchó contra Cupido, el demonio Utkala contra las semidiosas Mātṛkā, Bṛhaspati contra Śukrācārya, y Śanaiścara [Saturno] contra Narakāsura. Los Maruts lucharon contra Nivātakavaca, los Vasus contra los demonios Kālakeya, los semidioses Viśvedeva contra los demonios Pauloma, y los Rudras contra los demonios Krodhavaśa, que eran víctimas de la ira.