Skip to main content

Text 29

Text 29

Devanagari

Devanagari

यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचन: ॥ २९ ॥

Text

Texto

yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ
yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ

Synonyms

Palabra por palabra

yamaḥ — Yamarāja; tu — indeed; kālanābhena — with Kālanābha; viśvakarmā — Viśvakarmā; mayena — with Maya; vai — indeed; śambaraḥ — Śambara; yuyudhe — fought; tvaṣṭrā — with Tvaṣṭā; savitrā — with the sun-god; tu — indeed; virocanaḥ — the demon Virocana.

yamaḥ — Yamarāja; tu — en verdad; kālanābhena — con Kālanābha; viśvakarmā — Viśvakarmā; mayena — con Maya; vai — en verdad; śambaraḥ — Śambara; yuyudhe — luchó; tvaṣṭrā — con Tvaṣṭā; savitrā — con el dios del Sol; tu — en verdad; virocanaḥ — el demonio Virocana.

Translation

Traducción

Yamarāja fought with Kālanābha, Viśvakarmā with Maya Dānava, Tvaṣṭā with Śambara, and the sun-god with Virocana.

Yamarāja luchó con Kālanābha, Viśvakarmā con Maya Dānava, Tvaṣṭā con Śambara, y el dios del Sol con Virocana.