Skip to main content

Text 6

Sloka 6

Devanagari

Dévanágarí

कृतं पुरा भगवत: कपिलस्यानुवर्णितम् ।
आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह ॥ ६ ॥

Text

Verš

kṛtaṁ purā bhagavataḥ
kapilasyānuvarṇitam
ākhyāsye bhagavān yajño
yac cakāra kurūdvaha
kṛtaṁ purā bhagavataḥ
kapilasyānuvarṇitam
ākhyāsye bhagavān yajño
yac cakāra kurūdvaha

Synonyms

Synonyma

kṛtam — already done; purā — before; bhagavataḥ — of the Supreme Personality of Godhead; kapilasya — Kapila, the son of Devahūti; anuvarṇitam — fully described; ākhyāsye — I shall describe now; bhagavān — the Supreme Personality of Godhead; yajñaḥ — of the name Yajñapati or Yajñamūrti; yat — whatever; cakāra — executed; kuru-udvaha — O best of the Kurus.

kṛtam — již učiněno; purā — předtím; bhagavataḥ — Nejvyšší Osobnosti Božství; kapilasya — Kapily, syna Devahūti; anuvarṇitam — plně popsané; ākhyāsye — nyní popíši; bhagavān — Nejvyšší Osobnost Božství; yajñaḥ — jménem Yajñapati či Yajñamūrti; yat — to, co; cakāra — vykonal; kuru- udvaha — ó nejlepší z Kuruovců.

Translation

Překlad

O best of the Kurus, I have already described [in the Third Canto] the activities of Kapila, the son of Devahūti. Now I shall describe the activities of Yajñapati, the son of Ākūti.

Ó nejlepší z Kuruovců, činnosti Kapily, syna Devahūti, jsem již popsal (ve třetím zpěvu). Nyní popíši jednání Yajñapatiho, syna Ākūti.