Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

श्रीऋषिरुवाच
मनवोऽस्मिन्व्यतीता: षट् कल्पे स्वायम्भुवादय: ।
आद्यस्ते कथितो यत्र देवादीनां च सम्भव: ॥ ४ ॥

Text

Verš

śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ
śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ

Synonyms

Synonyma

śrī-ṛṣiḥ uvāca — the great saint Śukadeva Gosvāmī said; manavaḥ — Manus; asmin — during this period (one day of Brahmā); vyatītāḥ — already past; ṣaṭ — six; kalpe — in this duration of Brahmā’s day; svāyambhuva — Svāyambhuva Manu; ādayaḥ — and others; ādyaḥ — the first one (Svāyambhuva); te — unto you; kathitaḥ — I have already described; yatra — wherein; deva-ādīnām — of all the demigods; ca — also; sambhavaḥ — the appearance.

śrī-ṛṣiḥ uvāca — velký světec Śukadeva Gosvāmī pravil; manavaḥ — Manuové; asmin — během tohoto období (jednoho dne Brahmy); vyatītāḥ — již bylo; ṣaṭ — šest; kalpe — v průběhu Brahmova dne; svāyambhuva — Svāyambhuva Manu; ādayaḥ — a další; ādyaḥ — první z nich (Svāyambhuva); te — tobě; kathitaḥ — již jsem popsal; yatra — kde; deva-ādīnām — všech polobohů; ca — také; sambhavaḥ — zjevení.

Translation

Překlad

Śukadeva Gosvāmī said: In the present kalpa there have already been six Manus. I have described to you Svāyambhuva Manu and the appearance of many demigods. In this kalpa of Brahmā, Svāyambhuva is the first Manu.

Śukadeva Gosvāmī pravil: V současné kalpě se již vystřídalo šest Manuů. Popsal jsem ti Svāyambhuvu Manua a zjevení mnoha polobohů. Svāyambhuva je v této Brahmově kalpě prvním Manuem.