Skip to main content

Text 33

Text 33

Devanagari

Devanagari

श्रीसूत उवाच
परीक्षितैवं स तु बादरायणि:
प्रायोपविष्टेन कथासु चोदित: ।
उवाच विप्रा: प्रतिनन्द्य पार्थिवं
मुदा मुनीनां सदसि स्म श‍ृण्वताम् ॥ ३३ ॥

Text

Texto

śrī-sūta uvāca
parīkṣitaivaṁ sa tu bādarāyaṇiḥ
prāyopaviṣṭena kathāsu coditaḥ
uvāca viprāḥ pratinandya pārthivaṁ
mudā munīnāṁ sadasi sma śṛṇvatām
śrī-sūta uvāca
parīkṣitaivaṁ sa tu bādarāyaṇiḥ
prāyopaviṣṭena kathāsu coditaḥ
uvāca viprāḥ pratinandya pārthivaṁ
mudā munīnāṁ sadasi sma śṛṇvatām

Synonyms

Palabra por palabra

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; parīkṣitā — by Mahārāja Parīkṣit; evam — thus; saḥ — he; tu — indeed; bādarāyaṇiḥ — Śukadeva Gosvāmī; prāya-upaviṣṭena — Parīkṣit Mahārāja, who was awaiting impending death; kathāsu — by the words; coditaḥ — being encouraged; uvāca — spoke; viprāḥ — O brāhmaṇas; pratinandya — after congratulating; pārthivam — Mahārāja Parīkṣit; mudā — with great pleasure; munīnām — of great sages; sadasi — in the assembly; sma — indeed; śṛṇvatām — who desired to hear.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; parīkṣitā — por Mahārāja Parīkṣit; evam — así; saḥ — él; tu — en verdad; bādarāyaṇiḥ — Śukadeva Gosvāmī; prāya-upaviṣṭena — Parīkṣit Mahārāja, que esperaba su muerte inmediata; kathāsu — por las palabras; coditaḥ — animado; uvāca — habló; viprāḥ — ¡oh, brāhmaṇas!; pratinandya — después de felicitar; pārthivam — a Mahārāja Parīkṣit; mudā — con gran placer; munīnām — de grandes sabios; sadasi — en la asamblea; sma — en verdad; śṛṇvatām — que deseaban escuchar.

Translation

Traducción

Śrī Sūta Gosvāmī said: O brāhmaṇas, when Parīkṣit Mahārāja, who was awaiting impending death, thus requested Śukadeva Gosvāmī to speak, Śukadeva Gosvāmī, encouraged by the King’s words, offered respect to the King and spoke with great pleasure in the assembly of sages, who desired to hear him.

Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas!, cuando Parīkṣit Mahārāja, en espera de su inmediata muerte, pidió a Śukadeva Gosvāmī que hablase, este, animado por las palabras del rey, le presentó sus respetos y habló, con gran deleite, ante la asamblea de sabios, que deseaban escucharle.

Purport

Significado

Thus end the Bhaktivedanta purports of the Eighth Canto, First Chapter, of the Śrīmad-Bhāgavatam, entitled “The Manus, Administrators of the Universe.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo primero del Canto Octavo del Śrīmad-Bhāgavatam, titulado «Los manus, administradores del universo».​​​​​​​