Skip to main content

Text 28

Text 28

Devanagari

Devanagari

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वर: ।
ज्योतिर्धामादय: सप्त ऋषयस्तामसेऽन्तरे ॥ २८ ॥

Text

Texto

satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ’ntare
satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ’ntare

Synonyms

Palabra por palabra

satyakāḥ — the Satyakas; harayaḥ — the Haris; vīrāḥ — the Vīras; devāḥ — the demigods; triśikhaḥ — Triśikha; īśvaraḥ — the King of heaven; jyotirdhāma-ādayaḥ — headed by the celebrated Jyotirdhāma; sapta — seven; ṛṣayaḥ — sages; tāmase — the reign of Tāmasa Manu; antare — within.

satyakāḥ — los Satyakas; harayaḥ — los Haris; vīrāḥ — los Vīras; devāḥ — los semidioses; triśikhaḥ — Triśikha; īśvaraḥ — el rey del cielo; jyotirdhāma-ādayaḥ — encabezados por el famoso Jyotirdhāma; sapta — siete; ṛṣayaḥ — sabios; tāmase — el reinado de Tāmasa Manu; antare — dentro de.

Translation

Traducción

During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma.

Durante el reinado de Tāmasa Manu, entre los semidioses estuvieron los Satyakas, los Haris y los Vīras. El rey celestial, indra, fue Triśikha. De entre los sabios desaptarṣi-dhāma, el principal fue Jyotirdhāma.