Skip to main content

Text 21

Text 21

Devanagari

Devanagari

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्‍न्यभूत् ।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुत: ॥ २१ ॥

Text

Texto

ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ
ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ

Synonyms

Palabra por palabra

ṛṣeḥ — of the saintly person; tu — indeed; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — named; patnī — the wife; abhūt — begat; tasyām — in her (womb); jajñe — took birth; tataḥ — thereafter; devaḥ — the Lord; vibhuḥ — Vibhu; iti — thus; abhiviśrutaḥ — celebrated as.

ṛṣeḥ — de la persona santa; tu — en verdad; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — llamada; patnī — la esposa; abhūt — comenzó; tasyām — en ella (en su vientre); jajñe — nació; tataḥ — a continuación; devaḥ — el Señor; vibhuḥ — Vibhu; iti — así; abhiviśrutaḥ — famoso.

Translation

Traducción

Vedaśirā was a very celebrated ṛṣi. From the womb of his wife, whose name was Tuṣitā, came the avatāra named Vibhu.

Un ṛṣi muy famoso fue Vedaśirā. Del vientre de su esposa, Tuṣitā, nació el avatāra llamado Vibhu.