Skip to main content

Text 28

Sloka 28

Devanagari

Dévanágarí

उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुत: ।
सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ २८ ॥

Text

Verš

uśīnareṣv abhūd rājā
suyajña iti viśrutaḥ
sapatnair nihato yuddhe
jñātayas tam upāsata
uśīnareṣv abhūd rājā
suyajña iti viśrutaḥ
sapatnair nihato yuddhe
jñātayas tam upāsata

Synonyms

Synonyma

uśīnareṣu — in the state known as Uśīnara; abhūt — there was; rājā — a king; suyajñaḥ — Suyajña; iti — thus; viśrutaḥ — celebrated; sapatnaiḥ — by enemies; nihataḥ — killed; yuddhe — in war; jñātayaḥ — the kinsmen; tam — him; upāsata — sat around.

uśīnareṣu — ve státě jménem Uśīnara; abhūt — byl; rājā — král; suyajñaḥ — Suyajña; iti — tak; viśrutaḥ — slavný; sapatnaiḥ — nepřáteli; nihataḥ — zabitý; yuddhe — ve válce; jñātayaḥ — příbuzní; tam — něho; upāsata — usedli kolem.

Translation

Překlad

In the state known as Uśīnara there was a celebrated king named Suyajña. When the King was killed in battle by his enemies, his kinsmen sat down around the dead body and began to lament the death of their friend.

Ve státě jménem Uśīnara žil slavný král Suyajña. Když byl v bitvě zabit nepřáteli, jeho příbuzní usedli kolem mrtvého těla a začali naříkat nad smrtí svého přítele.