Skip to main content

Text 79

Text 79

Devanagari

Devanagari

कृष्णपार्थावुपामन्‍त्र्य पूजित: प्रययौ मुनि: ।
श्रुत्वा कृष्णं परं ब्रह्म पार्थ: परमविस्मित: ॥ ७९ ॥

Text

Texto

kṛṣṇa-pārthāv upāmantrya
pūjitaḥ prayayau muniḥ
śrutvā kṛṣṇaṁ paraṁ brahma
pārthaḥ parama-vismitaḥ
kṛṣṇa-pārthāv upāmantrya
pūjitaḥ prayayau muniḥ
śrutvā kṛṣṇaṁ paraṁ brahma
pārthaḥ parama-vismitaḥ

Synonyms

Palabra por palabra

kṛṣṇa — Lord Kṛṣṇa; pārthau — and Mahārāja Yudhiṣṭhira; upāmantrya — bidding farewell; pūjitaḥ — being worshiped by them; prayayau — left (that place); muniḥ — Nārada Muni; śrutvā — after hearing; kṛṣṇam — about Kṛṣṇa; param brahma — as the Supreme Personality of Godhead; pārthaḥ — Mahārāja Yudhiṣṭhira; parama-vismitaḥ — became most amazed.

kṛṣṇa — el Señor Kṛṣṇa; pārthau — y Mahārāja Yudhiṣṭhira; upāmantrya — despidiéndose; pūjitaḥ — adorado por ellos; prayayau — se marchó (de aquel lugar); muniḥ — Nārada Muni; śrutvā — tras escuchar; kṛṣṇam — acerca de Kṛṣṇa; param brahma — como Suprema Personalidad de Dios; pārthaḥ — Mahārāja Yudhiṣṭhira; parama-vismitaḥ — quedó sumamente asombrado.

Translation

Traducción

Nārada Muni, being worshiped by Kṛṣṇa and Mahārāja Yudhiṣṭhira, bade them farewell and went away. Yudhiṣṭhira Mahārāja, having heard that Kṛṣṇa, his cousin, is the Supreme Personality of Godhead, was struck with wonder.

Nārada Muni, después de recibir la adoración de Kṛṣṇa y de Mahārāja Yudhiṣṭhira, se despidió de ellos y se marchó. Yudhiṣṭhira Mahārāja, tras escuchar que Kṛṣṇa, su primo, era la Suprema Personalidad de Dios, estaba completamente atónito.

Purport

Significado

After hearing the conversation between Nārada and Yudhiṣṭhira, if one still has any doubts about Kṛṣṇa’s being the Supreme Personality of Godhead, one should immediately give them up. Asaṁśayaṁ samagram. Without any doubt and without any defect, one should understand Kṛṣṇa to be the Supreme Personality of Godhead and thus surrender at His lotus feet. Ordinary persons do not do this, even after hearing all the Vedas, but if one is fortunate, although it may be even after many, many births, he comes to this conclusion (bahūnāṁ janmanām ante jñānavān māṁ prapadyate).

Tras escuchar la conversación entre Nārada y Yudhiṣṭhira, si todavía dudamos que Kṛṣṇa sea la Suprema Personalidad de Dios, debemos abandonar esas dudas de inmediato. Asaṁśayaṁ samagram. Completamente libres de dudas y defectos, debemos entender que Kṛṣṇa es la Suprema Personalidad de Dios, y de ese modo entregarnos a Sus pies de loto. Las personas corrientes no hacen esto ni siquiera después de escuchar todos los Vedas, pero la persona afortunada llega a esta conclusión, aunque puede que después de muchísimas vidas (bahūnāṁ janmanām ante jñānavān māṁ prapadyate).